पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] श्रीवैखानस सूत्रम् पादप्रक्षालनस्थानादाचामेद्यम....दिशि । वेदित्यब्रवीदृषिः ।। तस्मादुत्तरतो विद्वान् आचामेद्विजसत्तमः । अमृतेन कृतं तेन संपूतश्च भविष्यति । मंडलात्पुरतोदेबाः पितरस्तु तथेत्रे । कर्ता कूींत चैशान्ये श्राद्धेष्वाधमनक्रियाम् । पृथिव्यां यानि तीर्थानि तानि तिष्ठन्ति सागरे । सागराणि च तीर्थानि पादे विप्रस्य दक्षिणे । ५६१ विभपादोदकक्रुिन्ना यावतिष्ठति मेदिनी । तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ।। पादशौचमनभ्यगं तिल्हीनन्तु तर्पणम् । पुनः कीर्तनसंयुक्तं तत्यं निष्फलं भवेत्' । इति स्मृतौ – ‘वर्जयेतिलकं फले श्राद्धकाले विशेषतः । तिर्यबाप्यूर्वपुंडु वा धारयेतु प्रयत्नतः । । इति अपेतवीते त्यौटुंबरशाखया भोजनस्थानानि संमाज्योंलिख्य अपहता असुरा रक्षांसी' ति प्रोक्ष्य अमेदक्षिणस्यां नांदीमुखवत् मंडलान्युपलिप्य ('अस्त्वासन मित्यासनानि) सदर्भतिलेष्वासनेष्वासयित्वा ॥ ६ ॥ याशवत्वयः- 'पादप्रक्षालन दत्वा विष्टराथै कुशानपि । आवाहयेदनुज्ञातो निश्चेदेवास ' इत्युचा ॥ बस्राचैरलंकृत्य ब्राह्मणान्, प्रत्यङ्मुखान् विश्वेदेवान् उदगन्तं पुष्पाथैः, पितृभुदङ्मुखान् प्रागन्तै गन्धादैः पूजयति ॥ ७ ॥