पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् वितस्तिमात्रं देवानामुत्तरे चतुरश्रकम् । प्रादेशमण्डलं पिध्ये तयोर्मध्ये षडंगुलम्'।। इति विश्रेषां देवानां पाद्यस्थाने इदमासनमिदमर्चनमित्यादि । एवं पितृणाम् । विश्वदेवाः स्वागतमिदं वः पाद्यम् । एवं पितृणाम् । विष्णोश्च । आदित्यादि मुखः पादैौ प्रक्षाल्य * पादाग्रे पितरं विद्यात् पादमध्ये पितामहम् । प्रपितामहं यादमूले पादौ यक्षालयेत्क्रमात् । । पादप्रक्षालनानन्तरं गुल्फद्वयोरपि । 'पितृणां नरकं घोरं रोमसंसक्तवारिणा । आज्यं गोमयसंयुक्तं पादयोलेपयेद्विजः । आपस्तंबेन कर्तव्यं, वर्जयेदाश्वलायनः । गोशकृत्सर्पिषा युक्तं पादयोर्लपयेद्विजः । पितरस्तस्य कल्पान्ते अमृतेनाभिषेचिता ' । इति अन्यत्र – 'गोशकृद्दीयते सर्पिलेपयित्वा द्विजाधम । पितरस्य कल्पान्तं कालसूत्रे पतन्ति च ' । इति अतः-ोभयादिलेपनमापस्तम्बादिविषयम् । 'सपवित्रेण हस्तेन विप्रपादाभिषेचनम् । यथा शस्त्रहतो वृत्रः तथैव िपतृदेवताः'(?) ।। कर्तुराचमनात्थूर्व भोक्कुराचमनं यदि । श्वानमूत्रसमं तोयमित्येवं मनुरब्रवीत् । देवकार्ये तु संप्राप्ते मंडले पश्चिमात्तः । आचामेदुत्तरे विप्रः पैतृके विचिोदिते । चतुर्थ प्रश्न