पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ प्रचेताः– उशनाः – न्य स्मृत्यन्तरे श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् अश्रद्धयाखयो यो मामापदि ब्रह्मराट् चयः ! । संकल्पयेतु थच्छ्राद्धं तच्छूद्धं नैव पार्वणम् ॥ औपासनास्रौ कर्तव्यं यदौ लौकिके कृतम् । तत्कर्म विधिवद्भूयः कुर्यादिति बृहस्पतिः । ग्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । मित्राय गुरवे श्राद्धमेकोद्दिष्ट न पार्वणम्' । इति 'एकोद्दिष्ट यतेर्नाति त्रिदंङग्रहणादिह । सपिंडीकरणस्थाने पार्वणन्तुं विधीयते । दशे क्षयाह आप्ने श्राद्धकर्म कथं भवेत् । क्षयादिकं तथा कुर्यात् दाशिंकं तदनन्तरम्' । इति 'नीबारमाषमुद्भाश्च गोधूमाः शालयस्तथा । यज्ञाश्च सर्षपाश्चैव सर्वशूकं प्रशस्यते । पायसं पललचैव क्षौद्रमिक्षुरसं शुभम् । उर्वारुकोरली च पटोली कारपत्रिका । कदली कंटकी पन्थः त्रिविधा पिचुलिका । कारुर्की द्रोणपुष्पी च तंडुली चक्रवर्तिका ।। श्राद्धे तानि मुख्यानि तथा प्ररुचिराणि च ॥ कूश्माण्डं महिषीक्षीरै माण्डक्यो राजसर्षपाः । चणका राजमाषाश्च न ग्राह्याः श्राद्धकर्मणि । । 'कर चेतवृन्ताकं कूश्माण्डं रक्तनालकम् । डफलचैव अलाबुश्च चवाफलम् ।। घृतं तैलमसुरं राजमाषकम् ॥ [चतुर्थ प्रश्नं