पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् आवाहनाझेौकरणे स्वधानियनं तथा । विकिरं पिंडदानञ्च संकल्पे पञ्च वर्जयेत् ॥ इति चंद्रिकायाम् – 'अंगानि पितृयज्ञस्य यदा कतुं न शकुयात्। । स तदा याचयेद्विमान् सकला सिद्धिरस्त्विति । संकल्पन्तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् । आवाहनाशैौकरणे पिंडांश्चापि न वापयेत् । । इति स्मृत्यन्तरे– ‘श्राद्धानुकल्पं यः कुयात् जात्यवस्थाद्यपेक्षया । श्राद्धांशं सर्वमानोति पितृयज्ञफलं नरः' । इति ऋद्धा मूलफलैः श्राद्धं विदधीत प्रवक्षतः । सर्वकर्मविहीनं वा होहे)मश्राद्धं अकल्पयेत् । कस्याश्चिदप्यवस्थायां श्राद्धकर्म न लुप्यते ॥ पित्रोताहे संकल्पश्राद्धं कुर्याद्यदि द्वज । संततेस्तु विनाशाय संपदो हरणाय च ' । इति पुराणे- 'या तु पिंडक्रिया तत्र ब्राह्मणानान्तु भोजनम् । यजमानस्य पूर्वेषां सन्तुर्गच्छति नान्यथा' ॥ इति गोभिल – “दशे रविग्रहे पित्रोः प्रयाब्दिक उपस्थिते । अन्ने त्वसंभवे हैन्ना कुर्यादामेन वा सुतः । संक्रमेऽब्रद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं संग्रहे च द्विजश्श्राद्धं समाचरेत् । आमश्राद्धं यदा दद्यात् पिंडनिर्वापणं कथम्। गृहादाहृय पकान्ने पिंडांस्तेनैव कारयेत् । यदा दद्याशु विप्रेभ्यः श्रुतं वा यदि वा श्रुतम् । तेनाप्रैौकरणं कुर्यात् पिंडांस्तेनैव निर्वपेतं । ५५७