पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ श्री श्रीनिराक्षमखिकृत-तात्पर्यन्तिमाँपलहितस् [ चतुर्थ प्रश्ने दंती च क्रमादेते श्राद्धं कुर्युत्रिपूरुषम् । साग्किा बहवः पुत्रा यदि ज्येष्ठश्चनक्षिकः । ज्येष्ठनैव तु कर्तव्यं कनिष्ठोऽौ जुहोस्थ' ॥ इति विज्ञानेश्वरः – ‘आपाद्य सहृपिंडत्वौरस विधिवत्सुतः । कुर्वीत दर्शवच्छूद्धं मातापित्रोतेऽहनेि ' । इति हारीतः - 'जीवत्पिता तु कुर्वीत भातुः श्राद्धं मृतेऽहनि । पितामवादिभिस्सार्ध कुर्यात्यार्षणमार्गप्तः ? ॥ इतेि शातातपः-- 'नान्दीमुखेऽष्टकाश्राद्धे गयायाश्च मृतेऽहनि । पितामवादिभिस्सर्धमामश्राद्धं समाचरेत् । पितुरेव पितुः कुर्यान्मतुरेख मृतेऽहन् ि। यदि कुर्यात्सफ्नीकं तच्छूद्धमधुरालयम् ।। मातुर्मुताहे त्रिादीन् भोजयेद्यदि नाशयेत् । तथैव तन्मृताहे तु न पूज्या मातरः स्मृताः । मातुः क्षयनेि आते पितरं तत्र पूजयेत्। अपूजिते तु पितरि माला पुण्यं न गृह्यते । । तात्पर्यदर्शने– 'अष्टकासु च वृद्धौ च गयायाञ्च मृतेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ' । इति होमभोजनपिंडदानानां प्राधान्यं एवमुक्तम् संग्रहे – 'पिंडहौ परित्यज्य संकल्पं कुरुते यदि । सन्ततेश्च विनाशाय संपदो हरणाय च ? ॥ इति ग्रन्थान्तरे – 'होमश्च पिंडदानश्च तथा ब्राक्षणतर्पणम् । श्राद्धशब्दाभिधेयं स्यादन्यन्न स्रौपचारेिकम् । । इति ब्राह्मणभोजनं प्रधानं पिंडहोमावंगी

  • अंगानि पितृयज्ञस्य यदा कर्तु न शकुयात् ।

संकल्पश्राद्धमेवासौ कुर्यादध्र्यादिवर्जितम् ।