पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः] नः श्रीवैखानसगृह्यसूत्रम् प्रत्याब्दिकस्य चालभ्ययोगेऽपि विहितस्य च । संपाते देवताभेदात् श्राद्धयुग्मं समाचरेत् । देशे शुचौ – शुचिदेश हृत्तिश्च गोमयेनोपलेपयेत् । दक्षिणावणचैव प्रयत्नेनोपपादयेत् ॥ अवकाशेषु वासेषु जलस्थानेषु चैव हेि । विविक्तेषु च तुष्यन्ति दतेन पितरस्तथा ।। इति शुचिवमध्वरं देवा जुषन्ते । 'शुचीवो हव्या मरुतश्शुचीना 'मित्यादि तिलानवविरेतन्न नानावर्णान् समन्ततः । अशुद्धं तृियज्ञेषु तिलैः शुद्धयति शोभनै ! ॥ इति आधायौपासनाग्ि गर्य – “सरौिपासनेऽनमिः सर्वाधानी च लैकेि ' । इति स्मृत्यन्सरे – 'सीमन्तोन्नयनं पिंड सवनं पार्वणं तथा । औपासनामावेतानि न कुर्यालौकिकानले । यदि कुर्यालौकिकाौ पुनः कर्म समाचरेत् । मातापित्रोमृताहस्तु कार्यौपासनामिना । मातामहीनामप्येवमन्येषां लौकिकामिना । अपुत्रस्य पितृव्यस्य आतृणामग्रजन्मनाम् । मातामहस्य भार्थाथाः श्राद्धं पितृवदाचरेत्। अमायान्तु क्षयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तस्य कर्तव्यं नैकोद्दिष्ट कदाचन । पुत्रः पौलः प्रपौत्रश्च दौहिलो दुहिता स्नुषा ॥ ५५