पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ भी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने ग्यासः– ‘आमादन्नु कौन्तेय दद्यादन्न चतुर्गुणम् । शुद्धान्ने तु विधिर्यस्यात् आमश्राद्धेप्यसौं विधिः । आवाहनादि सर्वं स्यापिंडदानञ्च भारत । दुधाधव द्विजातिभ्यः शृतं वा यदि वाऽश्रुतम् । तेनाग्नौ करणं कुर्यात् पिंडांस्तेनैव निर्वपेत् ।। इति षशिन्मते – 'आमश्राद्धं यदा कुर्यात् पिंडदानं कथं भवेत्। । गृहपाकात्समुद्धृत्य स्तुभिः पायसेन वा' । इति मार्कण्डेयः – ‘सर्वे श्राद्धं तथा कुर्यात् शूद्रेणाप्येवमेव तु । मन्त्रवर्जन्तु शूद्रस्य सर्वकामो विधीयते ? । इति वायुपुराणे – 'न पकं भोजयेद्विप्रान् सच्छूद्रोऽपि कदाचन । भोजने त्वन्नतां पापं तस्यापि अभवेत्सताम् । । इति व्यामः-- ‘संस्कृतायान्तु शूद्रायां ब्रह्मवीर्यसमुद्भवः। स्वकर्मनिरतचैव सच्छूद्रः परिकीर्तित : | इति स्मृत्यन्तरे– ‘नैकः श्राद्धद्वयं कुर्यादेकस्मन्नेव बासरे । नैमित्तिकन्यनेकेषां निमित्तानाश्च संक्रमे ।। नैमितिकानि तुल्यत्वात् दैवतैरपि सर्वशः । नित्यमकियोश्चोदकुंभमासिकयोरपि । दार्शिकस्य युगादेश्च दर्शिकालभ्ययोगयोः । दर्शिकय च मन्वादेः संपाते श्राद्धकर्मणि । प्रसंगादितरस्यापि सिंधोरुत्तरमाचरेत् । नित्यस्य चोदकुंभस्य नित्यमासिकयोरपि । नित्यस्य चाब्दिकस्यापि दर्शमासिकयोरपि । कुाद्याट्कियोश्चापि मन्वाद्यादिकयोरपि ।