पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उशनाः - जमदग्नि: श्राद्धीयेऽहनि संप्राप्ते यस्य भार्या रजस्वला । पञ्चमेऽहनि तस्कुर्यान्न कुवासन्तेऽहनि । इति 'अनमिक: प्रवासी च यस्य भार्या जरूश्ला । सिद्धान्गेन न कुवंत आमत्य विधीयते ? ! इति

  • भवेत्तस्य सावित्री दारावअह् एव वा ।

श्राद्धज्ञः श्रद्धया श्राद्धे श्राद्धकाले यथाविधि । श्रृंलेन वाऽशृतेनापि न कुर्यापिलुः श्रुतः' । इति कात्यायनः - * आपद्यनौ तीर्थे च प्रवासे पुरुजन्मनि । आमश्राद्धं प्रकुर्वीत भावरजसि संक्रमे । । इति उशनाः– “आपद्यनन्नै तीर्थे च प्रवासे पुत्रजन्मनि । आभश्राद्धं द्विजो दद्यात् शूद्रो दद्यात्सदैव हि ' । इति व्याप्रपाद: 'आर्तवे देशकालानां विश्वे समुपस्थिते । अमश्राद्धं द्विजः कुर्यात् शूद्रः कुर्यात्सदैव हि ' ॥ इति अखण्डादश - 'अनसिकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं द्विजः कुर्यात् शूद्रः कुर्यात्सदैव हि' । इति प्रचेताः– स्त्री शूद्रः पतिश्चैव जातकर्मणि चाप्यथ । आमश्राद्धं तथा कुर्याद्विधिना पार्वणेन तु' । इति शातातपः- ‘मध्याह्नात्परतो यस्तु कुतपस्समुदाहृतः । आमात्रेण तदैव तृिण दत्तमक्षयम्' । इति मरीविः- * आवाहने स्वधाकरे मन्त्रा उत्राः विसर्जने । अन्यकर्मण्यनूढास्युः आमश्राद्धविधेिस्मृत' ' । इति यथा-आवाहने पितृन् हविर्षे अत्तवे? इत्यत्र आमे इत्यूहः (१) स्वधाकारे... इत्यत्र अभद्रल्यायेत्यूहः । विसर्जने तृप्ताःस्थ ) इत्य तर्पयन्तु इत्यूहः () अन्यत्रत्यूहः) नेोहः ()