पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः मण्ड:] मृहस्पति मरीहिः --- पराशरः– मरीचिः- मासश्च प्रििवज्ञातं तद्दर्श स्यान्मृतानि यद्वा मासो न विज्ञानो विज्ञातं दिनमेव हि । ..... तदा मार्गशिरोमसेि माझे बा मिं भवेत् । दिनमासौ न विज्ञातौ मरणस्य था पुनः । प्रश्वानदिनमौ तु ग्राहौ पूर्वोपाया दिशा' ॥ इति 'श्राद्धविझे समुत्पन्ने अविज्ञाते मृतेऽहनि । क्दश्यान्तु कर्तव्यं कृष्णपक्षे विशेषतः । । इति मासाङ्गाने दिनाज्ञाने कुर्यादाक्षादमाघयोः । मृताद्दे दिनाज़ाने मासाने च तत्कुहूः' । कृष्णा चैकादशी ग्राह्या त्शाने तूभयोरपि । प्रवासमासविौ ग्राझावेकैकशस्तयोः । अज्ञानानन्तरो न्यायः सर्वाज्ञानं यदा भवेत् । श्रवणाहे तथा कुर्यात् तन्मासेन्दुक्ष्येऽपि च ॥ इति ‘देशान्तरगते प्रेते प्रमादाकालचोदिते । देहशनुमाझे या तििथेनैव विद्यते ॥ कृष्णाष्टमी त्वमावास्या कृपणा चैकादशी च या । उदकं पिंडदानश्च नवश्राद्धश्च कारयेत्' । इति 'श्रद्धश्नेि समुत्पत्रे चाविशते मृतेऽहनि । कुर्यादन्नेन कृष्णायामेकादश्यां विधुक्षये । अपद्यवैि च नाभेन(१) तन्मासे हरिवासरे । कृष्णे विदुक्षये वाथ अष्टम्यां वापि कारयेत् । ज्ञानिोऽज्ञानिने वपि मूर्खः पंडित एव वा । मृताहं समतिक्रम्य चंडालः कोटिजन्मसु' ॥ इति