पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्न कात्यायनः – 'मातापित्रोः क्षये प्राप्ते भवेढेकादशी यदा । अभ्यच् पितृदेवांश्च आत्रेिपितृसेवितम् । पितरस्तस्य तृप्यन्ति कामितञ्च प्रसिद्धयति ॥ इति बृहस्पतिः - 'आब्दिकाहे तु भुञ्जीयादुपवासदिनं प्रति । अन्यत्रोपोषणं कुर्यादाघ्राय पितृसेवितम् । उपवासे यथा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम्' । इति ब्रह्माण्डे 'उपवासदिनं प्राप्य यदा भवति नारद । पितृश्राद्धमथान्यञ्च यथा कार्येन्तु तच्छूणु । व्रतभंगे महत्पापं भुक्तशेषन्तु भोजयेत् । शेषमन्ने कुलेष्टभ्यो भोक्तव्यञ्च तथैव तत् । तैवमेतत्कर्तव्यं तच्छुणुष्व मयोदितम्। सर्वमत्रं समुद्धत्य दक्षिणेन करेण च ॥ प्राणाम्रणं कुर्वीत व्रतभंगेऽन्यथा भवेत् । अकृतेन मुनिश्रेष्ठ प्राणघ्राणेन यो नरः ॥ श्राद्धलेोषः कृतस्तेन मातृहा पितृहा भवेत् । एवं ज्ञात्वा च विद्वद्भिः श्राद्धं कमान्न कारयेत् ॥ इति किञ्-ौतमः- ‘आदित्येऽहनि संक्रान्तावसितैकादशीषु च । व्यतीपाते कृते श्राद्धे पुनी नोपवसेद्गृही।' इति वृद्धवसिष्ठः '। आदित्यवरे संन्तावसितैकादशीषु च व्यतीपाते कृते श्राद्धे पुत्री नोफक्सेट्गृहीं ? ॥ इति 'द्वैौ तेिभ्यन्तावेकवारे यमिन् स स्मद्दिनक्षयः । तस्मिन् खानं जपो होमो नोफ्वासो गृहाश्रये । आधेयमेव तन्नैव प्राशितं नैवाभाशिम् ॥ ) इति