पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् पित्रोमूततिथिं ज्ञात्वा यो न कुर्यासधाऽऽब्दिकम् । पापश्यैष्ठयम्वाप्नोति पितृहा चोपजायते । यथा देशसमाचारं तथैवध्दिमाचरेत् । चंशाचारमातिक्रम्य तच्छाद्धं नाशयेत्कुलम्' । इति ५४९ वृद्धहारीतः– 'सूताकादौ यदा श्राद्धं भूतकान्ते यथा भवेत् । तथा चैकादशीश्राद्धं द्वादश्यामेव कारयेत् ' । इति हारीत:- 'पित्रोः श्राद्धं न कुवन एकादश्यां द्विजोत्तमः । द्वादश्यां तत् प्रकुर्वीत नोपासनेि कचित्' । इति पराशरः-- 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । अनेन विधिवाक्येन तत्र श्राद्धे परेऽहनि । । इति शोधायनः – 'आदिश्राद्धं हरेदेने यदि स्यात् तन्न कारवेत् । पिंडमेकं भदायाऽथ द्वादश्यां श्राद्धमाचरेत् ॥ इति अंग्रािः – 'एकादशाहे यदि शुक्रवारो रोहिण्यथाप्युतरफल्गुनी वा । प्रेताय दद्यादथ पिंडमेकं श्राद्धं तु दद्यादपरेद्युरेव' । इति उशनाः – 'नित्यश्राद्धं न कुचत संप्राप्ते हरिवासरे । अपरेऽहनि तन्त्रेण श्राद्धद्वितयमाचरेत् ।। आद्यश्राद्धं विष्णुदिने यदि कुर्याद्विमोहितः । कर्ता प्रतिगृहीता च उभौ नरकामिनौ । । इत्यादिस्मृतिभ्यः हरिदिने प्राप्तमादिकमपि द्वादश्यामेव कर्तव्यमिति चेत संयम् । देवलः- 'आदिके समनुप्राप्ते एकादश्यां द्विजोत्तमः । भुत्रीयैद्भुक्तशेषान्ने नारकी म्याटुपोषणे' । इनि