पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने लंधितश्चावलीढश्च कालपूर्वञ्च यत्कृतम् रजस्वलाभिमृष्टश्च तद्भागं रक्षसां विदुः' ॥ इति 'अभ्यस्तमयवेलायां कलामात्रापि या तिथिः । सैव पित्राब्दिकश्राद्धे नेता पुत्रहानिदा।। ॥ इति देवलः– 'सायाह्नव्यापिनी या तु पार्वणी सा उदाहृता । । करः– ‘एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्ट प्रकीर्तितम् । तीनुद्दिश्य तु यतद्धि पर्वणं मुनयो विदुः ॥ वृद्वै षष्णाडिका ग्राह्याः क्षये तिस्रः समे चतुः । अतिक्षये तु संप्राप्त कलामात्रपरिग्रहः' । इति व्यासः– ‘कुतपथमे भागे एकोद्दिष्टमुपक्रमेत् । आवर्तनसमीपे वा तलैव नियतात्मवान् । ॥ इति गौतमः – 'आरभ्य कुतये श्राद्धं कुर्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लंघयेत् । मुहूर्तात्कुतपादूर्व यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं हेतत् स्वधाभवनमिष्यते ? ॥ इतेि ननुः– ‘रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ? ॥ इति शातातपः 'रात्रौ श्राद्धं न कुर्वीत राहोरन्यत्र दर्शनात् । सूर्योदयमुहूर्ते च संध्ययोरुभयोस्तथा । प्रातः काले तु न श्राद्धं प्रकुर्वीत द्विजोत्तमः । नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः' ॥ इति भविष्यपुराणे – 'प्रविश्य भानुः स्वां छायां शंकुवद्यत्र तिष्ठति । स कालः कुतपो नाम मन्दीभूतस्य संज्ञया ? ॥ इति