पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीय खण्४:! श्रीवसानसगृह्यसूत्रम् अपरेद्युरित्यादि । अपराले , यस्यामस्तं रचियति पितरस्तामुपासते । सा तृिभ्यो यतो दत्ता अपराह्यः स्वयंभुवा !! इति अपराह्यः पितृणां 'इति श्रुतिः ।

  • सायंतन्यपरत्र चेन्मृततिथिः सैचाब्दिक मासिके

ग्राह्या सा द्वापराद्धयोर्यदि सदा यत्राधिका सा मता । तुल्या चेदुभयापराह्मसमये पूर्वात् न चेत् तद्भयो पूर्वे त्रिमूहूर्तगऽस्तसमये नो चेत्परैवोचिता । श्रीणाहो ब्राह्मणानामििथमुनिगणैरस्तमाने गतेक कर्तव्यं श्राद्धकालं नृपनघटिका वैश्यनाडोधिक्रेटौ । शूद्राणामर्कनाड्यः कुतपरक्गिते संगवे चेतरेषां इत्थं पूर्वेद्युरामं सकलमुनिमतं धार्धणश्चापराहे' । इति स्मृत्यन्तरे – 'खर्वो दर्पस्तथा हिंसः ििवधं तिथिलक्षणम् । सर्वदणै परौ कायौ हिंस्रस्यात्पूर्घकालिकी । स्थात् षष्टिघटिका पूर्वा परेद्युग्मुिहूर्तका । पूर्वेद्युस्तत्र कर्तव्यं संपूर्णा वा ब्रतादिषु । अपराह्यस्यान्तिमोंऽशो य: पादन्यूनमुहूर्तकः । तत्र श्राद्धनिषेधस्यात् चतुर्थप्रहराबित । । इति चतुर्थे प्रहरे प्राप्त यः श्राद्धं कुरुते नरः । आसुरं तद्भवेच्छूद्धं दाता च नरके द्रजेत् ।। आमश्राद्धन्तु पूर्वीछे एकोद्दिष्टन्तु मध्यमे । पार्वणञ्चापरले तु प्रावृद्धिनिमित्तकम् ।। दैवे पूर्वाहके कुर्यादपराहे तु पैतृकम् । मनुष्याणान्तु मध्याहे प्रदद्यादुपपतितः ।। मः (69 ५४५