पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थे प्रश्न : यो जपेत्परमां देवीं गायत्रीं वेदमातरम् । न सीदेत् प्रतिगृह्यानः पृथिवीश्च ससागराम्' । इति आहूयाभिपूज्य-प्राङ्मुखानभिपूज्य । युग्मानिति– ‘नांदीमुखे वसुस्सत्यः अष्टक्यां कालकामुकौ । मासेि श्राद्धे जवानन्दौ पार्वणे तु धुरूरुची । सापिंडचे तु ऋतुर्दक्षेो विश्वेदेवा दशामरा ' ॥ इति बोधायनः– ‘ौ देवौ त्रीन् पित्रर्थे तु एकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्मेत विस्तरे ॥ सक्रिया देशकालौ च शैौचं ब्राह्मणसंपदः । पचैतान् बिस्तरो हन्ति तस्मातान् परिवर्जयेत् ' ॥ इति सूखे चकारेण विष्णुवरणम् - ३. ये विप्रा लोभमोहाच विष्णु श्राद्धे विना कृतम् । त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पिता ? ॥ इति यद्वा चकारः वर्गद्वयपर स्मृत्यन्तरे– ‘वर्गद्वयं समुद्दिश्य श्राद्धमाद्यन्तदैविकम् । कुर्यात्पार्वणभार्गेण नो चेद्दोषो महान् भवेत्' । इति श्रीभागवते सप्तमश्कन्धे पञ्चदशे कुर्यादापरपक्षीयं मासि प्रोष्ठपदे द्विजः । श्राद्धं पिोर्यदा दत्तं तद्वन्धूनाञ्च वित्तवान् ' । इति द्वयोरेकैकं वा निमन्त्रयेत् इति । बोधायनः - ‘उरसः पितरस्तस्य वामतश्च पितामहाः । दक्षिणतः मर्पितामहः पृष्ठतः पिंडतर्ककाः' । इति अपरेद्युरपराद्धे देशे शुचावधायैौपासनाशिं (ग्नौ) चैश्वदेवाघारं हुत्वा स्थालीं संक्षाल्य ‘विश्वेभ्यो देवेभ्यो जुष्ट, पितृभ्यो जुष्टं निर्वपामि' इनि स्थाल्यां तण्डुलान् निर्वाप्य सतिलं चरुमपूपान्यपि पवेत् ॥ ५ ॥