पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड:] ५४३ आज्याहुतिं विना चैव यकिञ्चित् पविष्यते । दुराचारैश्च यद्भुक्तं तद्भागं रक्षसां विदुः । भोजयेन्न नरो विद्वान् दारिद्युभिहतं तथा । सन्निकृष्टमतिक्रम्य श्रीलियाय प्रयच्छति । स तेन कर्मणा वापि दहत्यासप्तमे कुलम्' । इतेि भानुशासनिके – 'स्वाध्यायनिष्ठात्रषयो ज्ञाननिष्ठास्तथै च । तपोनिष्ठाश्ध बोद्धव्याः कर्मनिष्ठाश्च भारत ।। कळ्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत! । तत्र ये ब्राह्मणः केचिन्न च निन्दन्ति ये परान् । ये तु निन्दन्ति जल्पेषु न तांन्नाद्धेषु भोजयेत् । ब्रह्मणाििवो राजन् हन्तारः पुिरुषं कुलम्(*) || वैखानसानां वचनमृषीणां श्रयते यथा । दूरादेव परीक्षेत बाह्मणान् वेदपारगान् । यिा वा यदि व द्वेष्याः तेषु तच्छूद्धमावपेत् । यस्सहस्र सहस्राणां भोजयेदनृचां नरः । एतस्मान्मन्त्रवत्यूतः सर्वमर्हति भारत! । काणाः कुब्जाश्च स्वछाश्च दरिद्रा व्याधितास्तथा । सर्वे श्राद्धे नियोक्तव्या वेदास्या आहिताभयः ।। भ्रातृन् वा भोजयेच्छूद्धे पुतं वापि बहुश्रुतम् । आत्मानं वा नियुञ्जीत न वि वेदवर्जितम् । भ्रातृद्वयं पितृसुतावेकस्मिन् श्राद्धकर्मणि । पाद्यस्थानस्य पार्थक्यात् दोषस्सोऽपि न विद्यते । । इति श्रीभारते - ‘एवं िह यश्चतुर्वेदी शलधृष्टस्सकृद्वित । शीलवृत्तसमायुक्तो गायत्रीमायको वर । ।