पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० श्री श्रीनिवासमखिकृत-तात्पर्यविग्तामणिसहितम् [चतुर्थ प्रश्ने भृशुः– 'एकराशिस्थिते सूर्यो यदा दर्शद्वयं भवेत् । हव्यकव्यक्रियाहन्दा तदां ज्ञेयोऽधिमासकः । वृद्धिश्राद्धं तथा सोमम्याधेयं महालयम् । राजाभिषेक कथञ्छ नै कुर्याद्भानुलंधितः ? ॥ इति ज्योतिः िपस्माः –“पष्टया तु दिवसैर्मासः कथितो वादरायणैः । पूर्वार्धन्तु परित्यज्य कर्तव्यास्तूतरे क्रियाः' । इति स एम -- 'यातुधानप्रियो मासः कन्याकों जायते यदा । पिच्यं दैवं तदा कर्म उत्तरे मासि युज्यते ? ॥ इतेि स एव – ‘कन्याराशिगते भानावसंक्रान्तो यदा भवेत्। । पित्र्यं दैवं तथा कर्म तुलास्थे कर्तुरक्षयम् ॥ इति मौसभः– ‘अथापरपक्षे श्राद्धं पितृभ्यो दद्यात् । पञ्चभ्यादि दृशन्तम् अष्टम्यादि – दशम्यादि-सर्वस्मिन्' ॥ इति मार्कण्डेयः- 'उत्तरादयनाद्राजन् श्रेष्ठं स्याद्दक्षिणायनम् । याम्यायनाञ्छतुर्मासं तत्र सुझे तु केशवे । प्रोष्ठपद्याः परः पक्षः तत्रापि च विशेषतः । पञ्चम्यूध्वं दिनानि स्युशन्तानि दशैव तु । मघायुक्ता तु तत्रापि शस्ता राजन् स्रयोदशी ।। इति ब्रह्माण्डे– 'नमस्ये कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने । भिागहीनपक्षे वा भिागे त्वधै. एव वा । । पैठीतसिः–“ अपरपक्षस्य पञ्चम्यां पुत्रकामो यजेत, षष्ठयां पशुकामः, सप्तम्या मृद्धिकामोऽष्टभ्यामन्नाद्यकामो, नवम्यां ब्रह्मवर्चसकामे, दशभ्यां सर्वकामः, एकादश्यां धनकामो, द्वादश्यां क्षेत्रकामस्त्रयोदश्यां यज्ञकामश्चतुर्दश्यां युद्धे हतानां सर्वकामोऽमावास्यायाम् । दत्वा हुत्वा न मैथुनं व्रजेत् । य एवं विद्वान्