पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३०४ श्री श्रीनिवासमतिकृत- तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्न जातुकर्णः – 'नैयोगिकी तिथिषः पक्षो बै पञ्चमः स्मृतः । तस्मिन् हुतं हविर्द पितृणामक्ष्यं भवेत्' । इति आदित्यपुराणे:–“सुदुष्कृतो यमः तान् पितृश्श्चापि यमालयात् । विसर्जयति मानुष्ये कृत्वा शून्यं स्वकं पुरम्। क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वकं कृतम् । कांक्षन्ति पुत्रपौतेभ्यः पायसं मधुसंयुतम् । तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु । मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा । भिक्षमात्रेण यः प्राणान् सन्धारयतेि वा स्वयम् । यावत्संवर्धयेद्देहं प्रत्यहचात्मविकयात् । श्राद्धं तेनापि कर्तव्यं तैयैः सुसचितैः । पुत्रानायुस्तथाऽरोग्यमैश्वर्यमतुलं तथा । प्राप्तोति पञ्चमे दत्वा श्राद्धं कामांश्च पुष्कूलान् । “आषाढीमबधिं कृत्वा यः पक्षः पञ्चमो भवेत् । तल श्राद्धं प्रकुर्वीत कन्यास्थोऽर्को भवेन्न वा' । इति काणांजनिः– ‘हस्त ऋक्षे दिनकरे प्रेतराजानुशासनात् । तावत्येतपुरी शून्या यावद्वृश्चिकदर्शनम्' । इति जाबालिः – “आगतेऽपि रवौ कन्यां श्राद्धं कुर्वीत सर्वदा । आषाढ्याः पञ्चमः पक्षः प्रशस्तः पितृकर्मसु ' । इति सिंहमासान्ते कारुणजितिः– ‘आदौ मध्ये तथाऽन्ते वा यत्र कन्यां रविजेत्। । स पक्षः पञ्चमः पूज्यः श्राद्धषोडशकं प्रति ॥ इति