पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थान्यां च पक्ता नवेन ताडुलेन केनापि जुहोलेि ।। १ ।। अग्रधान्यागमे । श्रौते च ! “ओषधीनामप्रश्न यभेते' तेि । ‘तयाऽनिष्ट्र नबान्ने नाश्नाति । (न नवान्नानाभःआति) इति ! 'ओषधीनामप्रपकेन यजेत इत्यनेन आग्रयणात्पूर्व नृत्नधान्यभक्षणं न कर्तव्यमित्यभिप्रायेणाप्रपाकशब्दः । अप्रथणेनेष्टा भक्षयेत् । अकरणे स्वपराभवमाह श्रुति । ‘यावतीर्दै प्रजा ओपधीनाम्हुतानामाक्षन् । ताः परमवन् । आग्रयणं भवति । हुताद्याय यजमानस्यापराभवा ? चेति । आग्रयणश्च मलमासे न कर्तव्यम् । पविष्टायणाधनचातुर्मास्याद्रिकान्यपि । न कार्याणि स्वकालय शुद्धस्य द्वयसंभवात् । इति प्रतिप्रसवश्च । पुराणधान्यशून्यत्वे क्षुट्टाधे समुपस्थिते । श्येमाकैर्मलमासेऽपि कृत्वाऽऽग्रयणमातुः । नवं कृत्वा यथाकालं व्रीह्याग्रयणमाचरेत् ' ।! इति आग्रयणे देवताभ्यः खाल्यां चरुं पकृा इत्यादि । (अझये जुष्ट निर्बपामीत्यादि।) नवेन तण्डुलेन पकनापि जुहोति । ‘नवेन तण्डुलेन पकेनापि इत्यनेन सर्वावस्थास्वपि कर्तव्यता सूच्यते । तथा च श्रौते । ‘अपि वा पौर्णमायाम्यावस्थायां वा आग्रयणेष्टिमन्वायातयेत् (अपि वा न्वैरेव !) अपि चा पौर्णमास्यामावास्यां वा यजेत्। अपि वा भवैरमिहोत्रं जुहुयात्' इत्यारभ्य ‘चतुरो वा ब्राक्षगान् भोजयेत् अनिटेऽप्याग्रयणे ऋाण हुतं भवति । । इति अग्ये स्वाहा-इन्द्राग्भ्यिास्वाहा -विश्वेभ्यो देवेभ्यः खाक्षा सोमाय स्वाहा-द्यावापृथिवीभ्या'स्वाहा - अके स्विष्टकृते स्वाहा-इति