पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने स्विष्टकृते स्वाहा ' इति हुत्व । अत्रानुयजमग्रौ प्रक्षिप्येत्युक्तत्वात् तूष्णी मित्यर्थः । अन्यत् स्पष्टम् । परिच्यि प्रणिधेि चालयति ।। १० ।। परिषिच्येति। ‘अदितेऽन्वमस्था' इत्यादिभिः । 'अक्षिनमसी'त्यारभ्थ 'तन्तुं तन्वन्’ इत्यन्तं पूर्ववकुर्यात् । भमाऽलिप्यात्मानं प्रेक्ष्य अग् िवैश्वानरयूतेनोपस्थाय प्राणा यामेन दर्भाश्चतुर्दिशमुत्थाप्य अद्भिः प्रेक्ष्य द्वावपोह्य अन्यान् ‘आप्या यन्ता' मिति जुहोति ।। ११ ।। द्वावपि गृहीत्वा अद्भिः प्रोक्ष्य “अये स्वाहा-सीमाय खाहे' ित हुत्वा त्रीन् परिधीनाधारसमिधौ च जुहुयात् ॥ १२ ॥ प्रेक्षणमुपस्थानञ्च कर्तव्यम् । उपस्थानानन्तरं पिरतरणपिरिधपिरहारादेः कर्तुभ युक्तत्वात् । 'पाठक्रमादर्थक्रमो बलीयान् इति न्यायात्, समीचीनार्थस्य स्वीकार्यत्वनियमाच । धार्य कर्तुमशक्तः सििध स्वात्मभ्यरण्यां पा समारोपयेदिति विज्ञायते ।। १३ ।। धार्यमित्यादि । वाशब्दो विकल्पांर्थः । इति श्रीमौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताच"** श्रीनिवासाख्यज्वना विरिचतै श्रीवैखानसातव्याख्याने तात्पर्यचिन्तामणौ चतुर्थक्षे प्रथमः खण्ठः ।