पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५३३ यज्ञमिति तेनोक्तः इमाबर्हिषो विरुस्य प्रेक्ष्य प्णिोस्तूपेऽसीत्यादिभिः प्रागाद्यु तरान्तं परिती प्रणीतामासाद्य पवितं निधाय असूनां पवित्रमित्यारभ्थ प्रणयनपर्यन्तमाघारोक्तप्रकारेण कुर्यात् । पूर्ववदुत्पूयोत्तरे निधाय आज्यस्थालीं गृहीत्वा पूर्ववदाज्यं संस्कृत्य. चतुर्थीौवदाग्नेयै चरुं स्थाल्यां पक्त्वा अग्रि (प)ि समूह्म देवस्य त्वे' ति दर्वीभादाय प्रक्षाल्य उत्तरा निधाय परिषिच्य इध्मान् गृहीत्वा आज्यमनक्ति ।। ६ ।। एकमनुयाजभपोह्य त्रीन् परिधीनाधारै च पूर्ववभिधाय शेषान् पश्वदेशेध्यान् प्राणायामेन:स्रौ क्षिपति । ७ ।। एकमित्यादि । आघारौ आधास्समिौ पूर्वन-आचारविधानोक्तवत्। प्राणायामेनेति । अॅ स्वाहेति केचित् । क्षिपतीत्युक्तत्वात् ओमिति केचित् । आज्येनाधारौं संस्राव्य हुत्वा 'अन्नये स्वाहा-सोमाय खाहा'इति जुहोतेि ।। ८ ।। अथ अग्रये सोमाय स्वाहा इत्याज्यभागानन्तरं 'युक्तो बद्दे) त्यति मुखाहुतीः जुहुयात्-न जुहुयाद्वा । अनुक्तत्वात । दव्य चरुं गृहीन्वा अभिधायें अवदानं गृहीत्वा ‘अग्रये खाहा- मये स्विष्टकृते स्वाहा' इति हुन्वा अत्रानुयाजमग्नौ प्रक्षिष्य प्राजापन्यं जयान् व्याहृतीश्च 'पाहि नो अग्र एनसे”–‘पाहिनो िवश्व वेदसे । - 'यज्ञे पाहेि !-- 'सर्वे पाहेि' - 'काभावकीर्णः' – ‘कामा भिदुग्ध’-‘संमा'-'समुद्रा' िदति ख्रिष्टाकारश्च जुहोति ॥९॥ दव्यां चरुं गृहीत्वा-दन्र्यामुषस्तीर्य द्विरदाय सकृदभिघार्य अझये स्वाहेति जुहोति । अवदानशब्दसामथ्र्यात् चतुरवतं सिद्धम् । अवदानलक्षणे श्रौते - 'अंगुष्ठपर्वमाखाणि दैवत-यवदानानि । तेभ्यः स्थवीयांसेि सैविष्ट कृतानि ।। इति । पुनरपि दव्यमुपनीर्य सकृद्ददाय द्विरभिधार्य ‘अझये