पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ चतुर्थ प्रश्न वचनात् द्वितीयादै विवादाभावात् मन्दबुद्धिविषयाणि(४) । अतः समनन्तर पर्वणि स्थालीपाकः कार्य । अग्नेः पश्चिमततिष्ठन् प्राङ्मुखः प्राणायामं धारयति ।। २ ।। तिष्ठन् । ‘प्रायज्ञसंस्थानात् न तिष्ठद्धोमो विद्यते । इति बोधायनवचनात् उपविशन्नित्यर्थ । यद्वा । *ष्ठा गतिनिवृत्यो ' .. इति 'गत्यर्था बुद्ययर्था'इति व्यापारान्तरराहित्यमर्थः । ‘यन्मनसं ध्यायति तद्वाचा वदति तत् कर्मणा करोति 'इति श्रुतेः । प्राणायामं धारयति 'यस्यानिहोत्रमदर्शपूर्णमास ' मित्यादिश्रुतेः, प्रथमयज्ञत्वात् गौरवाभिप्रायेण प्राणायाम उक्तः । नात्र विद्युद्वेष्टीं । एकविंशतीध्मान् संगृह्य दर्भद्वमुक्भुवप्रणीताज्यस्थाली (चरुस्थाली) रमेरुत्तरे अवाङ्मुखं सन्न्यस्य ‘उद्धर' इत्यग्मुिद्धायेंन्धनै एकविंशतीध्मान् सङ्गृह्य । तन् परिधीन् द्वावाधारसमिधे एकमन् याजं पञ्चदशेधमान् दण सन्नह्य परिस्तरणबर्हिषः पवित्रं प्रेक्षणकूर्वाक्षतादीन् दर्भदवमुक्त्रुवप्रणीताज्यस्थाली: अग्नेरुत्तरे दर्देष्वाश्रुखान् द्वन्द्रं न्यस्य ‘उद्धर' इत्यप्तिमुद्धार्य । धार्यान्निविषये भस्माद्यपोहनं-कुण्डे चेत्प्रज्वलनं समिध्या रोपितछेत्तत्रारोप्य इन्धनम् । वेदि परिमृज्य प्रागाद्युत्तरान्तं दर्भानास्तीर्य इध्मादीनशि कुण्डश्च भोक्षयति ॥ ४ ॥ प्रणीतामासाद्य प्रवित्रं निधायाद्भिः पूरयित पृथिव्यापो गृहीष्या' मीति ।। ५ ।। वेदि परिमृज्य । अदितेऽनुमन्यस्वेत्यादिभिः कृचेन परिमृज्य दक्षिणादिप्रदक्षिणम् । अत्रायं क्रमः । ब्रह्मवरणानन्तरं प्रोक्षाणीपात्रमादाय पृथिव्यापेो गृही प्यामीनि साक्षतमद्भिरापृथै. वसूनां पवित्रमिति पवित्रेणोत्यूय ब्रह्माणमामन्त्र्य प्रेक्ष