पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० श्री श्रीनिवासमखिकृत्-तात्पर्यचिन्तामणिसहितम् काठकगृो – 'सोमथागदिकर्माणि नित्यान्यपि मलिम्लुचे । तथा आयणाधानचातुर्मास्यादिकान्यपि । महालयष्ठक्राश्राद्धान्युपाकर्मादिकर्म यत् स्पष्टभासविशेषास्यान् विशेषाद्वर्जयेन्मले ' । इति पैठीनसिः-- 'संक्रान्तिरहिते मासे कुर्यादयणं न च ॥ इति ज्योतिः पितामहः-‘षष्टया तु दिवसैर्मासः कथितो वादरायणैः । पूर्वार्धन्तु परित्यज्य कर्तव्थास्तूत्तरे क्रियाः । आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतस्मृतः ॥ इति पैठीनसिः – 'श्रौतसातक्रियास्सर्वा द्वादशे मासेि कीर्तिता त्रयोदशे तु सर्वास्ता निष्फला इति कीर्तिताः ॥ तस्मात् त्रयोदशे मासे कुर्यात्ता न कथञ्चन ॥ इति तस्मात् मलमासे स्थालीपाको न कर्तव्य इति केचित्-सत्यम् ।

  • आषाढेप्यधिके मासि संक्रान्तिग्रहणे तथा ।

अन्वारंभ मकुवत समनन्तरपर्वणि ' । इति विष्णुयामले - 'गुरावस्तंगते शुक्रे बाल्ये वा वार्धकेऽपि वा । न दोषाय भवेत् नित्यं स्थालीपाकं समाचरेत् । । इति चन्द्रसूर्यग्रहे लाने श्राद्धं दान जपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा । । नित्यनैमितिक्रे कुर्यात् प्रयतस्मन् मलिन्लुचे । असूया नाम य मासा न तेषु मम सम्मता ।। ऋतनाव यज्ञानामारंभश्च समापनम् । अनल्यगनिकं नित्यं कुर्यात्रैमितिकं तथा ? ॥ इति स्मृत्यन्त्रे – 'अधिमा तु शुक्रस्य गुरोश्चास्तमयेऽपि च । नित्यनैमितिक्र कुर्यात् काम्यं कर्म विवर्जयेत् । । । [चतुर्थ प्रशनै