पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतापूजकसामान्यस्य देवलकत्वमित्याक्षेपपरिहारः वैखानसानां वेवलकत्वाभावः भगवदद्रव्योपभोगादौ दोषाभावः भगद्विग्रहविक्रयेऽपि दोषाभावः मासभक्षण नरकपतनम् कुत्रचिद्धमंम्याप्यधर्मत्वं, अधमस्यापि धर्मत्वञ्च देवलकत्वलक्षणविचार अविहितकर्मकर्तृत्वमेव देवलकत्वम् परद्रव्यकृतस्याप्याराधनस्य निदषत्वम दक्षिणाप्रतिग्रहे दोषाभाव : हरिस्मरणस्य मोक्षप्रदत्वम् आलयार्चनायाः महाभारतादिसंमतत्वम् अचकमाहात्म्यम् विष्णुपादोदकमाहात्म्यम् आलये दीपस्थापनादेः फलम् अमेध्यानि पञ्च भगवत्पूजाद्यनधिकारिणः अद्वारकभगवद्याजिनामुत्कृष्टत्वम् वैखानसानां भगवत्प्रीतिपात्रत्वम् अष्टाक्षरादिमन्त्रजपनिष्ठानां महिमा शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानाञ्च देवलकत्वम् देवलकत्रैविध्यम् कर्मदेवलकलक्षणम् कल्पदेवलकलक्षणम त्रिविधस्यापि देवलकत्वस्य रुद्रादिविषयकता लकशाब्दनिर्वचनम वैखानसानां देवलकशाब्दवाच्यत्वाभावः तन्त्रानुसारपूजायाः अपवगप्रदत्वाभावः चतुविधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरेऽनचिंकारः आपस्तम्बादिसूत्रसंस्कृतस्य पाञ्चरात्रोक्तसंस्कारोग्यताऽभाव .. पृष्ठसरूया ५४ ५५ ५७ ५९ ६० ६३ ६४ ६४ ६६