पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारः परधर्मानुष्ठातुः पतितत्वादि शूद्रस्य पूजायामनधिकारः वैखानसेतरसूत्रिणां भगवदाराधनप्रकार द्वितीयहंतुनिरूपणम् वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम् आदौ चनृरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम् वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम् शुद्धाचमनविधेः श्रौतत्वम् श्रुत्युक्तो ब्रह्मयज्ञप्रकारः ब्रह्मवरणपूर्वकसोमवरणम् ग्रहशान्तेः प्राधान्यम् विष्ण्वाराधन स्य श्रौतत्वम श्रुतिमूलकत्वे प्रामाण्यातिशय चतुर्थहेतुनिरुपण वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम् अपरक्रियायामपि समन्त्रकत्वम कर्मणां समन्त्रकत्वे वीर्यवत्तरत्वभ मन्त्रहीनकर्मनिन्दा पञ्चमहेतुनिरूपणम् वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम् संस्कारेषु निषेकस्य प्रथमत्वम् निषेकमन्तरेण प्रजोत्पस्यसंभचः निषेकेनैव रुद्रस्याप्यत्पत्ति: निषेकक्रियाप्र कार सष्टिकालादारभ्य निषेकादेवोत्पत्ति निषेकशाब्दार्थनिर्णयः वैखानसानामेव निषेकाविसंम्कारवत्वम् इतरेषां गर्भाधानादिसंस्कारवत्वम् पठसख्या ६७ ७१ ७१ ७१ ७३ ७३ ७४ ७४ ७५ ७५ ७६ ७७ ७७ ७७ ७०४ ० ०