पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तान्त्रिकाचयिामपि तन्त्रदीक्षितानामेवाधिकारः एकस्य यजुर्वेदस्य व्यासकतृकं विभजनम् यजुर्वेदस्य वैखानसशाखात्वप्रसिद्धि वैखानसानां श्रेष्ठ पञ्चकालपरायणत्वञ्च वैखानसानां भगवत्प्रियतमस्वम वैखानसाधिष्ठितदेशे विष्णुसान्निध्यम् वैखानसानामेकान्तित्वदर्भ पुष्करे वैखानसाश्रम : बैखानसानां पूजनीयत्वम् वैखानसानां श्रीरामकृता पूजा पञ्चवकालपरायणस्य लक्षणम् वैखानसानां द्वादशाक्षरतत्त्वज्ञत्वम वैखानसानां चतुव्यूहविभागज्ञत्वम् वैखानसपाञ्चरात्रयोः व्यूहचतुष्टये संज्ञावैषम्यम् वासुदेवस्य दैविकमानुषभेदेन द्वैविध्यम् वैखानसेतरसूत्रिणां पञ्चकालपरायणत्वाभावः सूत्रान्तरनिष्ठानां पाञ्धरात्रानुयायिनाञ्च देवलकत्वम् पाञ्चरात्रे दुर्गादिदेवतान्तरार्धनप्रतिपादनम् परमैकान्सिनामेव पञ्चकालपरायणत्वम वैखानसव्यतिरिक्तानां परमैकान्तित्वाभावः पाञ्धरात्रिणामपि पञ्चकालपरायणत्वमित्याक्षेपः परिहारश्च पाञ्चरात्रोक्तमभिगमनम् पाञ्चरात्रोक्तमुपादानम् पाञ्चरात्रोक्तः योगः पाञ्चरात्रिणामनियतपरिभितच्छिद्रपञ्चकालपरायणत्वम् पृष्ठसल्या ४० ४० ४३ ४४ ४४ ४५ ४७ ५० ५० ५१