पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/8

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेश्वरसुप्रभातम्

श्रीस्वामिपुष्करिणिकाऽऽप्लुवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवे टाचलपते तव सुप्रभातम् ॥१४॥

श्रीशेपशलगरुडाचलवेङ्कटाद्रि
नारायणाद्रिवृपभाद्रिवृषाद्रिमृग्व्यामू ।
आख्यां त्वदीयवमतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभात ॥१५॥

सेवापराशिवसुरेशकृशालुधर्म
ग्क्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलि प्रविलसन्निजशीर्षदI:
श्रीवेङ्कटाचलपने तव सुप्रभातम् ॥१६॥

धाटीषु ते विहगगजमृगाधिराज
नागाधिराजगजराजहयाधिग्ाजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ने
श्रीवेङ्कटाचलः,ते तव सुप्रभातम् ॥१७॥

स्रोर्यन्दुभौमबुधवाक्पतिकाव्यसौरि
खभनुिकेतुदिविषन्परिषत्प्रधानाः ।
त्वद्दासदागोचरमावधिदासदामाः
श्रीवेङ्कटाचलपते तव सुप्रभातम ॥१८॥