पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेश्वरसुप्रभातम्

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचारुरम्यं
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥९॥

भ्रह्नावली च मकरन्दर सानुविद्ध
झङ्कारगीतनिनदेस्सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो। तब सुप्रभातम् ॥१०॥

योषागणेन वग्दधि विमथ्यमाने
घोषालयेषु दधिमन्थनतीत्रधोषा: ।
रोषात्कलि विदधते ककुभश्च कुम्भाः
शेपाद्रिशेखरविभो। तव सुप्रभातम् ॥११॥

पद्येशमित्रशतपत्रगतालिवर्गाः
हतै श्रिर्य कुवलयस्य निजाङ्गलक्ष्म्या ।
मेरीनिनादमिव बिभ्रति तीव्रनार्द
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥१२॥

श्रीमन्न भीष्टवरदाखिललोकबन्धी
श्रीश्रीनिवास जगदेकदयैकसिन्धो |
श्रीदेवतागृह भुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥