पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



५०
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


दारिद्रय भेदने धम्र्य सवैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदिज्वरापसमारभङ्खवनमू ॥१७२

शत्रुक्षयकरं राजअहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥ १७३

विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामी महायशाः ॥ १७४

पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः ।
सङ्गमे शखुविजयी सभायां प्रतिवादिजित् ॥ १७५

दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥१७६

कह्रारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पल,चैनात्सर्वराजपूज्यः सदा भवेत् ॥ १७७

हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छिताथै तदा दत्वा वैकुण्ठे च प्रयच्छति ॥ १७८

त्रिसन्ध्ये यो जपेनित्य संपूज्य विधिना विभुम् ।
त्रिवारं पश्चवारं वा प्रत्यहं क्रमशो यमी ॥ १७९

मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्य ततस्संभाषर्ण भवेत् ॥ १८०