पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४८
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


वृषकायप्रमेत्ता च क्रीडनाचारसंभ्रमः ।
सैौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः ॥ १५५

दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्धेता भद्रक्षेत्री सुभद्रवान् ॥ १५६

मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयाङ्गभावितो झशरीरवान् ॥ १५७

भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्राकैच्छटाभास्वद्विमानन्त:स्थितो गुणी ॥ १५८

विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृतः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ १५९

सुराङ्गनानृत्यपरो गन्धर्वोद्भायनप्रियः ।
राकेन्दुसङ्काशनख: कोमलाङ्र्घिसंरोरुहः ॥ १६०

कच्छपप्रपद्ः कुन्दगुल्पकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढघकटिदेशस्थमेखल: ॥ १६१

प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः ।
अनन्तपद्मजस्थाननाभिमौक्तिकमालिकः ॥ १६२

मन्दारचाम्पेयमाली रत्नाभरणसंभृत: ।
लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ १६३