पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४४
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



जलन्धरान्तको भस्मदैत्यनाशी महामनाः ।
श्रेष्ठश्श्रविधो द्राधिष्टी गरेिल्लो गरुडध्वज: ॥ ११९

ज्येधो द्रढिल्लो वर्षिल्लो द्राधियान् प्रणवः फणी ।
सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ १२०

निर्निमेषेो विधिर्वधा बलवान् जीवन बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ १२१

होता पोता महावक्ता रन्ता मन्ता खलान्तकः ।
दाता ग्राहयिता माता नियन्ताऽनन्तवैभवः ॥ १२२

गोप्ता गोपयिता हन्ता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ अात्मवित् ॥ १२३

क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायक: ॥ १२४

शक्तियुङमौक्तिकस्त्रग्वी सूक्तिराम्रायसूक्तिगः ।
धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ १२५

महाधनो महामानी दुर्योधनविमानितः ।
रलाकरो रत्लरोची रत्नगर्भाश्रयः शुचिः ॥ १२६

रत्नसानुनिधिमौलिरत्नभा रलकङ्कणः ।
अन्तर्लक्ष्योंऽन्तरभ्यासी चान्तध्येंयो जितासनः ॥ १२७