पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अनन्तवक्रूोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् ।
ऊध्र्वरेता ऊर्वलिझे ह्युर्वमूर्वोध्र्वशाखकः ॥ १०१

ऊर्ध्व ऊर्ध्वाध्वरक्षी च कूर्ध्वज्वालो निराकुलः ।
बीजे बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ १०२

महानणीयान् गरिमा सुषमा चित्रमालिकः ।
नभस्स्पृङ्नभसो ज्योतिनैमस्थान्निनेभा नभः ॥ १०३

अभुर्विभुः प्रभुः शम्भुर्महीयान्न भूभुवाकृतिः ।
महानन्दो महाशरो महोराशिर्महोत्सवः ॥ १०४

महाक्रोधों महाज्वालो महाशान्तो महागुणः ।
सत्यत्रतः सत्यपरः सत्यसन्ध: सतां गतिः ॥ १०५

सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षण: ।
अन्तश्चरो ह्यन्तरात्भा ‘परमात्मा चिदात्मकः ॥ १०६

रोचनो रोचमानश्च साक्षी शैरिर्जनार्दनः ।
मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ १०७

आरिन्दम: सुमन्दस्ध कुन्दमन्दारहासवान् ।
स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दन: ॥ १०८

अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् |
शङ्गवान्५क्कजकरः कुडुमाङ्गो जयाङ्कुशः ॥ १०९