पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः ।
निर्लोपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ ९२

निष्प्रेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः ।
कार्म्यकर्मी विकर्मी च कर्पेप्सुः कर्मभावनः ॥ ९३

कर्माङगः कर्मविन्यसो महाकर्मी महपतीः ।
कर्मभुकर्मफलदः कर्मेशः कर्मदिगहः ॥ ९४

नरो नारायणो दान्तः कपिलः कामदः शुचिः ।
तप्सा जप्ताऽक्षमालवान् गन्ता नेता लयो गतिः ॥ ९५

शिष्टी द्रष्टा रिपुद्रेष्टा रोष्टा वेष्टा महानट: ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यर्घीः शुभः ॥ ९६

मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहत् ।
मन्त्रभून्मन्त्रफलदो मन्वेशी मन्त्रविग्रहः ॥ ९७

मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ ९८

स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः ।
निशश्रेयसो निरीहोऽमिर्निरवद्यो निरञ्जनः ॥ ९९

निर्वेरो निरहङ्गारो निर्दम्भो निरसूयकः ।
अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्ररनन्तदृक् ॥ १००