पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४०
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्

घानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः ।
सत्वादिगुणगम्भीरो द्रौपदीमानरक्षक: ॥ ८३

भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दन्तवतूशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ ८४

वैजयन्तीप्रमोदी च बर्हिबर्हविभूषण: ।
पार्थकौरवसन्धानकारी दुःशासनान्तकः ॥ ८५

बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः ।
त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ ८६

निर्विकारो निर्ममव्ध निराभासो निरामयः ।
जगन्मोहकधमं च दिग्वस्रो दिवपतीश्चरः ॥ ८७

कल्की स्लेच्छप्रहर्ता च दुष्टनिअहकारकः ।
धर्मप्रतिष्ठाकारी च चातुर्वण्यैविभागकृत् ॥ ८८

युगान्तको युगाक्रान्तो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥ ८९

भर्गो वरेण्यं सवितुः शाङ्गीं वैकुण्ठमन्दिरः ।
हयग्रीवः कैटभारिः ग्राह्वघ्नो गजरक्षक: ॥ ९०

सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपदीं कामहारी च कला काष्ठा स्मृतिर्धृतिः ॥ ९१