पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/43

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्

सत्त्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शन्नधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ ७४

भद्रप्रियः सुभद्राया भ्राता नामाजितीविभुः ।
किरीटकुण्डलधर: कल्पपल्लवलालितः ॥ ७५

भैष्मीप्रणयभाषावान् मित्रबिन्दाधिपोऽभयः ।
स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ ७६

प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ ७७

बहुरामाकृताह्वादो गन्धमाल्यानुलेपनः ।
नारदादृष्ट्रचरिती देवेशो विश्वगाङ् गुरुः ॥ ७८

बाणबाहुबिदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववात्तुष्टमानसः ॥ ७९

महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः ।
नृगराजोद्धारकब्ध पैौण्डूकादिवधोद्यत: ॥ ८०

विविधारिच्छलोद्विमब्राह्मणेषु दयापरः ।
जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ ८१

चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः ।
राजसूयहविभक्ता स्निग्धाङ्गः शुभलक्षणः ॥ ८२