पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३८
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्टी मुनिप्रियः ॥ ६५

गोवर्द्धनाद्रिसन्धर्ता सङ्कन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ ६६

वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तम: ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायैौवनदायक: ॥ ६७

मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ ६८

मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ ६९

कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ ७०

रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी मद्युम्नो द्वारकाधिपः ॥ ७१

मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ ७२

कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः |
मन्दारसुमनोभास्वान् शचीशाभीष्टदायक: ॥ ७३