पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुत्रत ।
यदुच्चारणमात्रेण विमुक्ताधः परं व्रजेत् ॥ ७

वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विचिः ।
छन्दोऽनुष्टुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥ ८

बीजभूतस्तथों कारो हीं कीं शक्तिब्ध कीलकम् ।
उ* नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ ९

ब्रह्माण्डगभै: कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥

भास्वच्चन्द्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वस्टडप्यभूधमिकुल यद्ध यानयुक्त सदा ।
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा। तें वेङ्कटेश भजे ॥

ऊध्वौं हस्तौ यदीर्यौ सुररिपुदळने बिभ्रतैौ शङ्चक्रे
सेव्यावङ्धी स्वकीयावभिदधदधरो दक्षिणो यम्य पाणिः
तावन्माले भवाडिंध गमयति भजतामूरुगो वामपाणि:
श्रीवत्साङ्कअध लक्ष्मीर्येदुरसि लसतस्तं भजे वेङ्कटेशम॥

इति ध्यायन् वेङ्कटेश श्रीवत्साङ्क रमणपतिम् ।
वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥ १०