पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥


सद्भक्तनीलकण्ट्र्य नृसिंहाय नमो नमः ।
कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय च ॥ ३२

दुर्मेध:Pणहठं च श्रीधराय नमो नमः ।
क्षत्रियान्तकरमाय मत्स्यरूपाय ते नमः ॥ ३३

पाण्डवारिप्रहढी चे श्रीकराय नमो नमः ।
उपत्यकाप्रदेशम्थशङ्करध्यातमूर्तये ॥३४

रुमा | जसरसीकूललक्ष्मीकृततपस्विने ।
लसलक्ष्मीकरम्भोजदतकहरकस्रजे ॥३५

शालग्रामनिवासाय शुकटगोचर।य च ।
नारयणार्थितोषजनदृग्विषयाय च ॥३६

मृगयारसिकायाथ वृषभासुरहरिणे ।
अञ्जनागोलपतये वृषभाचलवासिने ॥३७

अन्ननासुतदत्रे च मधवीयाघहारिणे ।
प्रियङ्गुप्रियभक्षाय ततोध्वराय च ॥ ३८

नीलधेनुपयोधरसेकदेहोद्भवाय च ।
शङ्करप्रियमित्राय च।«पुत्रप्रियाय च ॥३९

सुधर्मिणीमुचैतन्यप्रदात्रे मधुघातिने ।
सृष्णाख्यविप्रवेदान्तदेशिकवप्रदाय च ॥ ४०