पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१४
श्रीवेङ्कटेशप्रपति:

अम्लानहुष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्विशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैती
श्रीवेङ्कटेश चरणी शरण प्रपथे ॥१३॥

प्रायः प्रपन्नजनताप्रथमावगाह्मैौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणी शरण प्रपधे ॥१४॥

सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संमाग्तारकदयाद्वैद्दगञ्चलेन ।
सौम्योपयन्तमुनिना मम दर्शिती ते
श्रीवेङ्कटेश चरण शरण प्रपथे ॥१५॥

श्रीश श्रिया घटिकया त्वदुष्पायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
म्याँ किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥

इति श्रीवेङ्कटेशस्तोत्रम्