पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
श्रीब्रह्मोत्तरखण्डे एकपञ्चाशत्तमोऽध्यायः

 स्नात्वा तीर्थे तत्र भक्त्या
  प्राङ्मुखस्तूपविश्य च ।
 प्राणायामशतं कृत्वा
  तुम्बुरुर्ध्यानमास्थितः ॥ १९

 पीताम्बरं पीनभुजाचतुष्कं
  भुजान्तरालस्थितलक्ष्मियुक्तम् ।
 प्रसन्नवक्त्रं प्रकटीभवत्कृपा
  पाथोधिनेत्रं परमं पुमांसम् ॥ २०

 अनन्तपक्षीशचमूपमुख्य-
  भक्तैः समेतं परमर्षिसेव्यम् ।
 देवादिदेवं दितिजान्तचक्रं
  सेवापराणां सुलभं निधानम् ॥ २१

 हृदम्बुजे हृद्य...पुर्धरं तं
  सञ्चिन्तयन् वेङ्कटशैलनाथम् ।
 समुच्चरंस्त्र्यक्षरमर्थयुक्तं
  निवातनिष्कम्प इव स्थितोऽभूत् ॥ २२

तुम्बुरुतपस्तुष्टभगवदाविर्भावादिः



 एवं तु नियमेनैव संवत्सरमुवास ह ।
 ततः फाल्गुनमासे तु पौर्णमास्यां महातिथौ ॥ २३

 प्रादुर्बभूव भगवांस्तत्र वेङ्कटनायकः ।
 पीताम्बरो दिव्यगन्धस्रग्भूषाभिरलङ्कृतः ॥ २४

 राकाचन्द्रोपममुखो राजीवाऽयतलोचनः ।
 लक्ष्म्या सर्वजगन्मात्रा रमणीयभुजान्तरः ।
 समस्तवाद्यनिनदसङ्घुष्टगिरिकन्दरः ॥ २५