पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
श्रीवेङ्कटाचल माहात्म्यम्

 सत्यं वदे'ति पृष्टोऽसौ तुम्बुरुर्वाक्यमब्रवीत् ।
 'प्राचीनबर्हिषं भूपं गत्वाऽहं स्तुतिमुक्तवान् ॥ ८

 सन्तुष्टस्तेन मे वीणमेवं राजा त्वकारयत्' ।
 नारदस्तद्वचः श्रुत्वा कोपाऽविष्टो जगाद ह ॥ ९

नारदः---
 'नरस्तुतिः कृता साधो ! लोके सत्सु विनिन्दिता ।
 तस्मान्मत्सङ्गयोग्यत्वं न पश्यान्यधमे त्वयि ॥ १०

 सर्वेषामपि लोकानां नायकं केशवं विना ।
 नरं न स्तोत्रयाम्येव तादृगस्मि हरिप्रियः ॥ ११

 मया सह न ते सख्यं उचितं तन्नरस्तुतेः ।
 अवाक्छिराः पत त्वं तु खेचरत्वं न ते भवेत्' ॥ १२

 इत्युक्तमात्रे मुनिना नारदेन तथैव सः ।
 आवाक्छिराः पपातऽशु वेङ्कटाचलमध्यतः ॥ १३

 घोणतीर्थे क्वचिद्भागे मनुष्यादिविवर्जिते ।
 सिंहशार्दूलसहिते भीरूणां भयदायिनि ॥ १४

 पतन्नपि हरिं ध्यायन् प्रणतः प्रीतिकारकम् ।
 न व्यथामाप्तवान् घोणमध्यं केवलमाप्तवान् ॥ १५

घोणतीर्थे भगवद्ध्यानपूर्वकतुम्बुरुकुततपःप्रकारः



 ततो दृष्ट्वा तु तं घोणं दिशः समवलोक्य च ।
 हरिभक्त्या धीरवुद्विः एवं चिन्तां चकार ह ॥ १६

 'वेङ्कटाद्रेर्मध्यदेशो नान्यो भवितिमर्हति ।
 तस्मादेतद्वेङ्कटेशो मां रक्षतु सदा हरिः ॥ १७

 गतिर्वेङ्कटनाथो मे नान्या गति'रिति ब्रुवन् ।
 सशङ्खचक्रं लक्ष्मीशं तं ध्यातुमुपचक्रमे ॥ १८