पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५०
श्रीवेङ्कटाचलमाहात्म्यम्


‘भूदेन तत्र भटीयं सुत्री पुत्रसंयुता ।
सम्प्राप्त। दैवयोगेन तां गृहीष्म द्विजोत्तम!॥ १६०

इयुक्तू समृनां पलीं स विप्रय श्यवेदयत् ।
वृत्तान्तमखिलं ज्ञात्वा पल्या रघमुखद्धिबः ॥ १६१

राज्ञः समक्ष प्रच्छ पलीं शिशुमुताभ्याम् ।
' क गनऽसि महाभद्रे! यथावकथ्यतामिति ॥ १६२

महालक्ष्मीः-'कं वदिष्यामि हे स्फामिन्! देवमाय दुरस्ययाम् ।
तस्योदरे मया दृष्टो विचित्रो लोकविस्तरः ॥ १६३

लोकालोके मथा। दृष्टं दृष्ट। ब्रह्ममुखः मुः ।
सात्विका राजधायैौत्र तमकृतथातथा ॥ १६४

राघवः- ‘तानाहुतं मया दृष्टं विणेत्राणां गणस्तथा । ।
शिशः -“ ’सागर' सप्त मे तR ! दृष्टिमार्गमुपागताः ॥ १६५

हगिर्यटवीवृक्षाः देवदनभराक्षसः।
इयुक्तो जजितोऽवादी पत्नीमुशिन् द्विजः।
धिङ्मे जन्म तपो घोरं धिग्वेदाध्ययनं तथा ॥ १६६

नारायणस्यखिललोकथानां निवायाभूत चराचराणाम् ।
दृष्टं भवद्भिर्जठरे विचित्रं भूगोल्मुख्यखिललोकजा४म् ।
लियोननुयैः सह चीर्णपूर्णपुण्यैपदं मनुजैर्न लभ्यम् ॥१६७

?येवं संचिन् स्वीयान् पत्नीमुमशिशन् द्विजः ।
रामश्वषि संस्तुत्य देशं गन्तुं प्रचक्रमे ॥ १६८

राजा- ‘अहो भामहो भयं स्वथनीसुतयोः शिशोः ।
यट्टं श्रीनिवासस्य जठरे सर्वमङ्गनम् ' ॥ १६९

इयुक्तो नृपवर्येण सद्भर्यः सुमक्षिः ।
जगाम विण्मुख्योऽसौ रक्तक्षेत्रं काश्रमम् ॥ १७०