पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५१
श्रीभविष्योतरपुराणे चतुर्दशोऽध्यायः


श्रीनिवासप्रसादेन तोण्डमान्भक्तिसम्भ्रमत् ।
स विपः सहितः पुत्रभार्थाश्थां भवनं ययै ॥ १७१

विसृथ विषं भूथा|लः सकुटुम्बं सपुत्रकम् ।
दध्यैौ चित्रं हरेः कर्म निग्रहं तस्य चात्मनि ॥ १७२

व्यचिन्तयत्रैकटनाथवैभवं
तीर्थानुभवं द्विजदेवभक्तः ।
कोमि किं वेङ्कटनाथपृष्टये
दास्यामि किं तस्य हरेः प्रमत्तये ॥ १७३

आङ्गिरसोत या । श्रीनि प्राप्तए तुलसीमर्षयन्तं तोण्डमानं



प्रति भगवदुक्तिः



इति चतपरो भूत्र विप्रान् वेदविदोऽब्रवीत् ।



तण्डैमानः

‘भूदेव! देतुष्ट्यर्थं क उपायो ह्यनामयः।
कथं तुष्यति गोविन्दो वद मे गुरुसतम ! ॥ १७४

राज्ञश्च वचनं श्रुखा नृपमरिसो गुरुः ।
अब्रवीच्ीनिवासस्य निग्रहीतमातुभम् ॥ १७५

तदनुग्रहसिद्धार्थ तत्पूजां कुरु भो नृप!।
सहस्रनामभिर्दिव्यैः सहसैनुलसीदलैः ॥ १७६

तस्फीतिहेतुस्तुळसी तस्मात्स्वं पूजयाच्युतम् ।
तेनापरोक्षमायाति तत्र वेङ्कटवल्लभः ॥ १७७

ततस्तद्वचन श्रस्य तकार तथा नृपः ।
तुळसीदलसाइन स्वर्णरतविनिर्मितम् ॥ १७८