पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४९
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


तदा सर्वे सुरा राजन् ! ब्रह्मसूत्रेन्द्रपूर्वकः ।
अस्थितीर्थमिति ख्यातं नस्य नाम ददुता ॥ १५३

येषनस्थ निपतेत् नरके चममामपि ।
ते सर्वे स्वर्गमृच्छन्तु सद्य' इत्यपि तेऽवदन् ॥ १५४

जीवग्रन् सोऽथ मृतां सपुत्रां
तां कूर्मभार्यां निजधर्भवसिनम् ।
ददौ नृणयातिविमूढचेतसे
दक्षlऽथ त पार्थिवमाबभाषे ॥ १५५

श्रीभगवान्-'कृनोपकरस्य कूना / पृथक्रिया
गतमधिका ते नृपते! मयाऽधुना।
तवप्रज्ञस्य|प्तनय कृत। म५
टुपक्रयेयं धरणीपते ! तत्र ॥ १५६

इतः परं मनमहं प्रपथे
नात्यन्तमेन्तजनापरेण ।
केनापि कुर्ये मह वर्षवयसं
साक्षान् कलावंन्यमुखद्धि भाषी ॥ १५७

गच्छ बदीयं पुरमद्य रजन् ।
तस्यै द्विजायाखिललोकपक्षिणीम् ।
भार्या सधूममतिभक्तियुक्तां
प्रदाय राज्यं स्वमकष्टकं कुरु ॥ १५८

कोण्डमानम्या स्वाभासं प्रति सकुटुम्बकूर्मद्विजगमनम् ।

इयुक्तो वायुदेवेन तपत्नीसहिनो नृपः ।
गवा च नगरं पुत्रमहितः कूर्ममब्रवीत् ॥ १५९

29