पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
श्रीवेङ्कटाचलमाहात्म्यम्


‘यद। विमानक्षनं यदा दीपविनाशनम् ।
तदाऽवसरः सभूर्ण इति मे निश्चितोऽवधिः ॥ ३

इति तस्मै वरं दत् ब्रह्माणमवदद्धरः ।
श्रीनिवासः-धूयतां वचनं तात! भुजमुद्य चोच्यते ॥ ४

उत्सवं कुरु मे पुण्यं प्रभु! लोकपितामह ।
ध्वजारोहणमभ्य रथान्तश्च सवाहनम् ॥ ५

नैवेधे बहुचित्रश्च ब्राह्मणैर्वेदपारगैः।
कर्तव्यं मम कल्याणं त्रिकाले भयभक्तिः ॥ ६

तदेतद्वचनं श्रुत्वा पितुः स च पितामहः ।
तोरडमन समाहूय वचन व्याहरत ॥ ७

बाह्य- ‘वाहनानि विचित्राणि कुरु शीतं रमापतेः ।
रथो दमयतात ! बहुचित्रविचित्रितः ॥ ८

अतद्रेण महीपल ! कर्तृकयो विश्वकर्मणा। ।
छत्र िचमरे पुण्ये यजनं राजसत्तम ! ॥ ९

इयुक्त विश्वकर्माणं आहूय नृपतेर्वंशम् ।
विधसा विदधे सोऽपि यथा राजानुशासनम् ॥ १०

वाहनानि रथच्छन्नचामरव्यजनानि च ।
कृतघान् क्षणमात्रेण प्रीतये मधुघातिनः ॥ ११

मत्सवर्थ वेङ्कटाद्रि प्रति नानादेशीयनृपागमनम्

उवाच वचनं देवो रजने सपितामहम् ।
सर्वदेशजनाकीर्ण उत्सवश्चोत्तमं विदुः ॥ १२

आनयस्व नृषन् सर्वान्नानादेशगत निति ।
शासितो वासुदेवेन भृत्यान् सम्प्रेषयन्नृपः ॥ १३