पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


तत आनन्दनिलये तोण्डमानृपनिर्मिते ।
विमानाग्रे श्रीनिवासो ररज भगवान् हरिः ॥ ८०

आनन्दजनकत्वात्तं आनन्दनिलयं विदुः।
वरासने सुखां विषय कमलाख्याम् ॥ ८१

पद्मावतीं विशालक्षीं भगवनात्मवक्षसि ।
अरिषड्वविहीनोऽसौ कख्यतकरं तमः ॥ ८२

दर्शयन् भणिनैकेन दक्षिणेन वृषाकपिः ।
पदथों सुराराध्य गतिश्च परमां नृणाम् ॥ ८३

कटिभ्यत करेणापि निजपादाब्ज़गामिनाम् ।
नृणां भवपयोराशिं कटिदन्नं प्रदर्शयन् ॥ ८४

विराजते वेङ्कटेशः सम्प्रत्यपि रमापतिः }
इति ते कथि र अन्! माल्यं वेटेशितुः ।
पवित्रं परमं पुष्य मङ्गलानाञ्च मङ्गलम् ॥ ८५

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कबलभद्दास्ये श्रीभगवकृत


तोण्ढमान्नु तिनितिनवीनमन्दरप्रवेशादिवर्णनं नाम


त्रयोदशेऽध्यायः



अथ चतुवंशोऽध्यायः ।



झकारितवेषारोपण भगघदुत्सवप्रशंसा

शतानदः

सर्वाभ्युदयकामोऽथ भूतानां हितकाम्यया ।
तद। वै भगवान् ब्रह्म । दीपयन्नपश्यत् ॥ १

प्रार्थयामास गोविन्दं वमेकमनामयम् ।
यावकलियुगं तिष्ठेत् तावद्वीपोऽभिवर्धताम् ॥ २