पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३७
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


आवङ्गकलिङ्गायाः पौगण्डाः काशिकस्ततः।
काम्भोजः केरलद्रुपा विराट्कुरुजाङ्गलाः ॥ १४

बर्बराः पाण्ड्यदेशीया:चैश्च माःस्याः ससैन्धवाः।
आगतास्ते महीपालाः सकुटुम्बः सवाहनः ॥ १५

केचिद्यानगताः केचित् गजस्थाः केचिदश्वगाः।
केचिच्च शिबिकारूढः केचित्पद्यां समाययुः ॥ १६

छतैः सचामरैर्दिव्यैः मयूरशुकपिञ्छकैः ।
आराधनं प्रकुर्वाण। विप्राणाश्चैत्र भोजनैः ॥ १७

ब्रह्मक्षत्रियविट्शूद्रः ये चान्ये नवजातिः ।
चण्डालयवनांस्त्यक्ता सर्व एव समNगतः ॥ १८

समागमे मार्गमध्ये सीजनमण्डले ।
अश्नन्तः केचिदायान्ति केचिदन्नविवर्जितः ॥ १९

केचित् क्षीरम्रपानाश्च केचिद्धरणपाणैिः।
सर्वेऽभवन् हरेर्भक्ताः श्रीनिवासस्य भूमिप ! ॥ २०

धनानि वस्त्राणि च भूषणानि कायान्नसजीवनि मुखानि संवें ।
श्रीवेङ्कटेशस्य पदातािनि चक्रर्जन । भागवतः कलौ युगे ॥ २१

तत्राऽह्य मुनीन् सर्वान् महीतलन् यथाक्रमम् ।
कन्यामासं गते भानौ द्वितीयायां जगपतेः ॥ २२

ध्वजारोहणमधाय सङ्कर्षणमेव च ।
वैखानसमुनिश्रेतैः । भन्नैः प्रकल्पिता ॥ २३

नयनं रनमयं निधाय पुरतो हरेः।
वासुदेवं बभाषेऽथ ब्रह्मा लोकपितामहः॥ २४

'नरयनं समाक्ष कुरु चैत्यप्रदक्षिणम् ।
एवमुक्तः प्रत्युवाच श्रीनिवासः पितामहम् ॥ २५