पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पक्त्या समेतं तं श्रीनिवासं ससम्भ्रमम् ।
सञ्चारयन् समन्ताच्च नारायणपुरे शनैः ॥ २६६

रम्भास्तमैरिक्षुदण्डैः पूगीपोतैरलङ्कतम् ।
रसलप्छन्युमैः पूर्णकुमैश्चक्रुतम् ॥ २६७

मुक्ताजालवृनैश्चान्यैः पझरगविर जिनैः।
वब्रवैडूर्यखचिनैः इन्द्रनीलसमप्रभैः ॥ २६८

तथा मरकतप्रख्यैः तोयैरुपशोभितम् ।
कुमोदकसपूर्णक्रनक्कनकभजनैः ॥ २६९

स्त्रीभिर्जीराजयन्तीभि: राजमानचतुष्पथम् ।
दित्रयं परिक्रम्य वासुदेवालयं ययौ ॥ २७०

प्रवेशयामास वरं सुमन्दिरं
श्रीवेङ्कटेशे बहुत्रसम्मितम् ।
तद्वन्ध्रखण्ड मुनिवर्यगुप्त
बलं ययौ नथनिकेतनेषु ॥ २७१

श्रीनिवामाज्ञया तोण्डमान्नृपकृतं दिव्यानसज्जीकरणम्

रात्रिस्तु पवघटिका समभूच तदा ततः ।
जगाम भवनं राजन्! स्वकीयं राजवल्लभः ॥ २७२

तदाऽऽतो महाराज! तोण्डमानो महीपते!।
तमाह करुणे श्रीमान् श्रीनिवासः क्षुधाऽर्दितः ॥ २७३

श्रीनिवासःवैवाहिकजनाः सर्वे उपवासपरथणाः।
अहश्च मम पुत्रश्च मम माता सुरादयः ॥ २७४

भार्या पतिव्रता ख्मी क्षुधया परिमं हिता।
तेषामन महाराज ! भक्ष्याणि विविधानि च ॥ २७५