पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८
श्रीवेङ्कटाचलमाहात्म्यम्


कुरु राजन्! सचरां त्रयीणामुर्वरेतसाम् ।
पाकवल विशेषेण कर्तव्यो जातवेदसा ॥ २७६

ममापि च प्रेषणीयं पक्षान्तं राजसत्तम।
वायुदेववचः श्रुत्वा वयुधेशोऽब्रवीद्धरिम् ॥ २७७

तोण्डमान- “इदं शरीरं जगदीश ! राज्यं
त्वदीयमेतद्धि मुकुन्दमूर्ते ।
नरो यथा लोकपतिं प्रपन्नः
तथा मभन्नंप्रति मुञ्चसि त्वम् ' ॥ २७८

एवमुक्तो महाराज ! जगाम भवन स्ङ्गकम् ।
क्षणेन कारयामास पाकं राजाहैविभुजा ॥ २७९

वीणां वेदविदुषा सुराणां सुयोषिताम् ।
राजाऽनअर्पयामास विप्राणां चान्नकाङ्किणाम् ॥ २८०

भोजनं कृतवन्तस्ते भक्ष्यानरससंयुभम् !
वासुदेवाय राजेन्द्रः प्रेषयामास सादरः ॥ २८१

अन्नं बहुविधं भक्ष्यं समापं मधुसंयुतम् ।
स्वयं समेत्य राजेन्द्रोऽकल्पयद्भोजनं हरेः ॥ २८२

बुभुजे पुरुषश्रेष्ठो रक्ष्या च परमेष्ठिना।
मात्र च सहितो राजन् ! सदोषो गरुडान्वितः ।। २८३

दवा वनाणि दिव्यानि जामातुः श्रीपतेर्नुप!।
जगाम भवनं राजा बासुदेवाज्ञया तदा । ॥ २८४

गते राज्ञि महाराज ! श्रीनिवासस्त्वरान्वितः ।
निद्रां चकार विधिवत् निदोऽपि सुखासने ॥ २८५

एवं गता च सा रात्रिः प्रभातसमयोऽभवत् ।
पूर्वदेवगुरोर्वारः सम्आल दशमीदिने ॥ २८६