पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः

 
अनुज्ञाप्यनुगैः सार्ध उदतिष्ठसुरोत्तमः।
विकीर्य केशमूलानि पूर्वाशभिमुखं ततः ॥ ३३

आरोपयन् रनपीठे श्रीनिवासं सुयोषितः ।
तासां मध्ये सिधुपुत्री र । कमललोचना ॥ ३४

रुक्मपात्रं समादाय तैलपूरितमादरात् ।
अभ्याञ्ज५तदा देवी स्त्रशीर्भिरभिनन्द्य तम् ॥ ३५

श्रीरमा- ‘दीर्घायुर्भव गोविन्द ! बहुत्रो धनाधिपः।
चतुर्दशनं लोकन एकछत्राधिप भव ॥ ३६

एवमुक्ता तदा। देवी सऽभ्यनक्ति स्स माधवम् ।
देवी मर्दयामास तैलेनातिसुगन्धिना । ३७

तद। ददौ ब्रह्म अली चन्दकाश्मीरकर्दमम् ।
तेन मालतैलेन तथा मृगमदेन च ॥ ३८

हरिद्राचूर्णपिष्टेन निर्मुच्य च वृषाकपिम् ।
युमरैर्वाद्यघोबैः सह सर्वपरिच्छदैः ॥ ३९

समन्तात्सर्ववीथीषु करिकुंभै87ह्नैः।
समन्तापुण्प्रतीर्थस्थपुण्यतीर्थाभिपूरितैः ॥ ४०

समलैः काञ्चनैः कुसुमैः तापितोदकमिश्रितैः।
अभिषेकं ततश्चक्रे कमला जगदीशितुः ॥ ४१

आपादमौलिपर्यन्तं सा कृत्योद्वर्तनं रेः।
मेने कृतार्थमात्मानं सेवया केशवस्य तु ॥ ४२

चतस्रस्तु सुवासिन्यः पाणिभिः कलशान् नृप!।
श्रुत्वा मौक्तिकवैस्तं अभ्यषिञ्चन् मुरेश्वरम् ॥ ४३

जौनीं जयममुः पुत्रवन् धनवान् भव ।
इत्यशिषाऽभिनन्दन्यः श्रीनिवास सुरङ्गमाः ॥ ४४