पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७६
श्रीवेङ्कटाचलमाहात्म्यम्


गायमयः शुभगीतानेि के डुचैः सलिलैस्ततः ।
आरार्तिकं माङ्गलिकीं सर्वाश्चतथारून ॥ ४५

तदा ददौ ब्रह्मथ सावित्री वनमुत्तमम् ।
तेन वस्त्रेण सर्वान्न ममार्ज विधिधद्रमा ॥ ४६

पार्वती धूमदाय ददौ रुक्ष्मीकबुजे ।
धूपयित्वा सुधूपेन विकीज्झिनबन्धनान्॥ ४७

बबन्ध कमल। देवी मूर्धजान् धुघातिनः।
आदर्श दर्शयामास सावित्री स्वर्णभूषितम् ॥ ४८

रतिशच्यौ चामरे च वीजयक्ष्ये स्थिते तद ।
छत्रं दधार स। देवी भारती भक्तिसंयुत।
पादुके प्रददौ भद्र गङ्गा गङ्गपितुतदा ॥ ४९

निधाय पादौ वरपादुकट्ये
ययौ प्रपन्नार्तिहरो हरिः स्वयम् ।
याभ्यां पुर। पावनत गBl मुनेः
श।पेन चाश्मवमुपागताऽवल ॥ ५०

पादुकाभ्यां चरन् भूमेिं वरासनमगाद्धरिः ॥ ५१

ब्रह्मादयः सुरश्रेष्ठः इन्द्रद्या लोकपालकः ।
कश्यपादिमुनिश्रेष्ठः वसिष्ठादितपोधनाः ॥ ५२

सनकाद्याश्च योगीन्द्राः श्रेष्ठद्यश्च ऋषीश्वराः ।
अर्यमाद्यश्च पितरः तुग्वुर्वाद्यश्च गायकाः ॥ ५३

रम्भाद्य चैव मूर्तयः सूतमागधवन्दिनः ।
उपासतऽसने रम्ये क्षयन्तः पुरुषोतमम् ॥ । ५४

स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनम् ।
अष्टमी-दुकलाकारे ललाटे दर्पणस्फुटे ॥ ५५